कृदन्तरूपाणि - अप + आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाचिकर्षयिषणम्
अनीयर्
अपाचिकर्षयिषणीयः - अपाचिकर्षयिषणीया
ण्वुल्
अपाचिकर्षयिषकः - अपाचिकर्षयिषिका
तुमुँन्
अपाचिकर्षयिषितुम्
तव्य
अपाचिकर्षयिषितव्यः - अपाचिकर्षयिषितव्या
तृच्
अपाचिकर्षयिषिता - अपाचिकर्षयिषित्री
ल्यप्
अपाचिकर्षयिषित्वा
क्तवतुँ
अपाचिकर्षयिषितवान् - अपाचिकर्षयिषितवती
क्त
अपाचिकर्षयिषितः - अपाचिकर्षयिषिता
शतृँ
अपाचिकर्षयिषन् - अपाचिकर्षयिषन्ती
शानच्
अपाचिकर्षयिषमाणः - अपाचिकर्षयिषमाणा
यत्
अपाचिकर्षयिष्यः - अपाचिकर्षयिष्या
अच्
अपाचिकर्षयिषः - अपाचिकर्षयिषा
घञ्
अपाचिकर्षयिषः
अपाचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः