कृदन्तरूपाणि - सम् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिकर्षयिषणम् / संचिकर्षयिषणम्
अनीयर्
सञ्चिकर्षयिषणीयः / संचिकर्षयिषणीयः - सञ्चिकर्षयिषणीया / संचिकर्षयिषणीया
ण्वुल्
सञ्चिकर्षयिषकः / संचिकर्षयिषकः - सञ्चिकर्षयिषिका / संचिकर्षयिषिका
तुमुँन्
सञ्चिकर्षयिषितुम् / संचिकर्षयिषितुम्
तव्य
सञ्चिकर्षयिषितव्यः / संचिकर्षयिषितव्यः - सञ्चिकर्षयिषितव्या / संचिकर्षयिषितव्या
तृच्
सञ्चिकर्षयिषिता / संचिकर्षयिषिता - सञ्चिकर्षयिषित्री / संचिकर्षयिषित्री
ल्यप्
सञ्चिकर्षयिष्य / संचिकर्षयिष्य
क्तवतुँ
सञ्चिकर्षयिषितवान् / संचिकर्षयिषितवान् - सञ्चिकर्षयिषितवती / संचिकर्षयिषितवती
क्त
सञ्चिकर्षयिषितः / संचिकर्षयिषितः - सञ्चिकर्षयिषिता / संचिकर्षयिषिता
शतृँ
सञ्चिकर्षयिषन् / संचिकर्षयिषन् - सञ्चिकर्षयिषन्ती / संचिकर्षयिषन्ती
शानच्
सञ्चिकर्षयिषमाणः / संचिकर्षयिषमाणः - सञ्चिकर्षयिषमाणा / संचिकर्षयिषमाणा
यत्
सञ्चिकर्षयिष्यः / संचिकर्षयिष्यः - सञ्चिकर्षयिष्या / संचिकर्षयिष्या
अच्
सञ्चिकर्षयिषः / संचिकर्षयिषः - सञ्चिकर्षयिषा - संचिकर्षयिषा
घञ्
सञ्चिकर्षयिषः / संचिकर्षयिषः
सञ्चिकर्षयिषा / संचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः