कृदन्तरूपाणि - दुस् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिकर्षयिषणम्
अनीयर्
दुश्चिकर्षयिषणीयः - दुश्चिकर्षयिषणीया
ण्वुल्
दुश्चिकर्षयिषकः - दुश्चिकर्षयिषिका
तुमुँन्
दुश्चिकर्षयिषितुम्
तव्य
दुश्चिकर्षयिषितव्यः - दुश्चिकर्षयिषितव्या
तृच्
दुश्चिकर्षयिषिता - दुश्चिकर्षयिषित्री
ल्यप्
दुश्चिकर्षयिष्य
क्तवतुँ
दुश्चिकर्षयिषितवान् - दुश्चिकर्षयिषितवती
क्त
दुश्चिकर्षयिषितः - दुश्चिकर्षयिषिता
शतृँ
दुश्चिकर्षयिषन् - दुश्चिकर्षयिषन्ती
शानच्
दुश्चिकर्षयिषमाणः - दुश्चिकर्षयिषमाणा
यत्
दुश्चिकर्षयिष्यः - दुश्चिकर्षयिष्या
अच्
दुश्चिकर्षयिषः - दुश्चिकर्षयिषा
घञ्
दुश्चिकर्षयिषः
दुश्चिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः