कृदन्तरूपाणि - अप + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिकर्षयिषणम्
अनीयर्
अपचिकर्षयिषणीयः - अपचिकर्षयिषणीया
ण्वुल्
अपचिकर्षयिषकः - अपचिकर्षयिषिका
तुमुँन्
अपचिकर्षयिषितुम्
तव्य
अपचिकर्षयिषितव्यः - अपचिकर्षयिषितव्या
तृच्
अपचिकर्षयिषिता - अपचिकर्षयिषित्री
ल्यप्
अपचिकर्षयिष्य
क्तवतुँ
अपचिकर्षयिषितवान् - अपचिकर्षयिषितवती
क्त
अपचिकर्षयिषितः - अपचिकर्षयिषिता
शतृँ
अपचिकर्षयिषन् - अपचिकर्षयिषन्ती
शानच्
अपचिकर्षयिषमाणः - अपचिकर्षयिषमाणा
यत्
अपचिकर्षयिष्यः - अपचिकर्षयिष्या
अच्
अपचिकर्षयिषः - अपचिकर्षयिषा
घञ्
अपचिकर्षयिषः
अपचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः