कृदन्तरूपाणि - अप + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकर्षणम्
अनीयर्
अपकर्षणीयः - अपकर्षणीया
ण्वुल्
अपकर्षकः - अपकर्षिका
तुमुँन्
अपक्रष्टुम् / अपकर्ष्टुम्
तव्य
अपक्रष्टव्यः / अपकर्ष्टव्यः - अपक्रष्टव्या / अपकर्ष्टव्या
तृच्
अपक्रष्टा / अपकर्ष्टा - अपक्रष्ट्री / अपकर्ष्ट्री
ल्यप्
अपकृष्य
क्तवतुँ
अपकृष्टवान् - अपकृष्टवती
क्त
अपकृष्टः - अपकृष्टा
शतृँ
अपकृषन् - अपकृषन्ती / अपकृषती
शानच्
अपकृषमाणः - अपकृषमाणा
क्यप्
अपकृष्यः - अपकृष्या
घञ्
अपकर्षः
अपकृषः - अपकृषा
क्तिन्
अपकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः