कृदन्तरूपाणि - उप + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकर्षणम्
अनीयर्
उपकर्षणीयः - उपकर्षणीया
ण्वुल्
उपकर्षकः - उपकर्षिका
तुमुँन्
उपक्रष्टुम् / उपकर्ष्टुम्
तव्य
उपक्रष्टव्यः / उपकर्ष्टव्यः - उपक्रष्टव्या / उपकर्ष्टव्या
तृच्
उपक्रष्टा / उपकर्ष्टा - उपक्रष्ट्री / उपकर्ष्ट्री
ल्यप्
उपकृष्य
क्तवतुँ
उपकृष्टवान् - उपकृष्टवती
क्त
उपकृष्टः - उपकृष्टा
शतृँ
उपकृषन् - उपकृषन्ती / उपकृषती
शानच्
उपकृषमाणः - उपकृषमाणा
क्यप्
उपकृष्यः - उपकृष्या
घञ्
उपकर्षः
उपकृषः - उपकृषा
क्तिन्
उपकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः