कृदन्तरूपाणि - प्रति + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकर्षणम्
अनीयर्
प्रतिकर्षणीयः - प्रतिकर्षणीया
ण्वुल्
प्रतिकर्षकः - प्रतिकर्षिका
तुमुँन्
प्रतिक्रष्टुम् / प्रतिकर्ष्टुम्
तव्य
प्रतिक्रष्टव्यः / प्रतिकर्ष्टव्यः - प्रतिक्रष्टव्या / प्रतिकर्ष्टव्या
तृच्
प्रतिक्रष्टा / प्रतिकर्ष्टा - प्रतिक्रष्ट्री / प्रतिकर्ष्ट्री
ल्यप्
प्रतिकृष्य
क्तवतुँ
प्रतिकृष्टवान् - प्रतिकृष्टवती
क्त
प्रतिकृष्टः - प्रतिकृष्टा
शतृँ
प्रतिकृषन् - प्रतिकृषन्ती / प्रतिकृषती
शानच्
प्रतिकृषमाणः - प्रतिकृषमाणा
क्यप्
प्रतिकृष्यः - प्रतिकृष्या
घञ्
प्रतिकर्षः
प्रतिकृषः - प्रतिकृषा
क्तिन्
प्रतिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः