कृदन्तरूपाणि - अप + उत् + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपोत्कर्षणम्
अनीयर्
अपोत्कर्षणीयः - अपोत्कर्षणीया
ण्वुल्
अपोत्कर्षकः - अपोत्कर्षिका
तुमुँन्
अपोत्क्रष्टुम् / अपोत्कर्ष्टुम्
तव्य
अपोत्क्रष्टव्यः / अपोत्कर्ष्टव्यः - अपोत्क्रष्टव्या / अपोत्कर्ष्टव्या
तृच्
अपोत्क्रष्टा / अपोत्कर्ष्टा - अपोत्क्रष्ट्री / अपोत्कर्ष्ट्री
ल्यप्
अपोत्कृष्य
क्तवतुँ
अपोत्कृष्टवान् - अपोत्कृष्टवती
क्त
अपोत्कृष्टः - अपोत्कृष्टा
शतृँ
अपोत्कृषन् - अपोत्कृषन्ती / अपोत्कृषती
शानच्
अपोत्कृषमाणः - अपोत्कृषमाणा
क्यप्
अपोत्कृष्यः - अपोत्कृष्या
घञ्
अपोत्कर्षः
अपोत्कृषः - अपोत्कृषा
क्तिन्
अपोत्कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः