कृदन्तरूपाणि - निस् + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कर्षणम्
अनीयर्
निष्कर्षणीयः - निष्कर्षणीया
ण्वुल्
निष्कर्षकः - निष्कर्षिका
तुमुँन्
निष्क्रष्टुम् / निष्कर्ष्टुम्
तव्य
निष्क्रष्टव्यः / निष्कर्ष्टव्यः - निष्क्रष्टव्या / निष्कर्ष्टव्या
तृच्
निष्क्रष्टा / निष्कर्ष्टा - निष्क्रष्ट्री / निष्कर्ष्ट्री
ल्यप्
निष्कृष्य
क्तवतुँ
निष्कृष्टवान् - निष्कृष्टवती
क्त
निष्कृष्टः - निष्कृष्टा
शतृँ
निष्कृषन् - निष्कृषन्ती / निष्कृषती
शानच्
निष्कृषमाणः - निष्कृषमाणा
क्यप्
निष्कृष्यः - निष्कृष्या
घञ्
निष्कर्षः
निष्कृषः - निष्कृषा
क्तिन्
निष्कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः