कृदन्तरूपाणि - प्र + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकर्षणम्
अनीयर्
प्रकर्षणीयः - प्रकर्षणीया
ण्वुल्
प्रकर्षकः - प्रकर्षिका
तुमुँन्
प्रक्रष्टुम् / प्रकर्ष्टुम्
तव्य
प्रक्रष्टव्यः / प्रकर्ष्टव्यः - प्रक्रष्टव्या / प्रकर्ष्टव्या
तृच्
प्रक्रष्टा / प्रकर्ष्टा - प्रक्रष्ट्री / प्रकर्ष्ट्री
ल्यप्
प्रकृष्य
क्तवतुँ
प्रकृष्टवान् - प्रकृष्टवती
क्त
प्रकृष्टः - प्रकृष्टा
शतृँ
प्रकृषन् - प्रकृषन्ती / प्रकृषती
शानच्
प्रकृषमाणः - प्रकृषमाणा
क्यप्
प्रकृष्यः - प्रकृष्या
घञ्
प्रकर्षः
प्रकृषः - प्रकृषा
क्तिन्
प्रकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः