कृदन्तरूपाणि - वि + प्र + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रकर्षणम्
अनीयर्
विप्रकर्षणीयः - विप्रकर्षणीया
ण्वुल्
विप्रकर्षकः - विप्रकर्षिका
तुमुँन्
विप्रक्रष्टुम् / विप्रकर्ष्टुम्
तव्य
विप्रक्रष्टव्यः / विप्रकर्ष्टव्यः - विप्रक्रष्टव्या / विप्रकर्ष्टव्या
तृच्
विप्रक्रष्टा / विप्रकर्ष्टा - विप्रक्रष्ट्री / विप्रकर्ष्ट्री
ल्यप्
विप्रकृष्य
क्तवतुँ
विप्रकृष्टवान् - विप्रकृष्टवती
क्त
विप्रकृष्टः - विप्रकृष्टा
शतृँ
विप्रकृषन् - विप्रकृषन्ती / विप्रकृषती
शानच्
विप्रकृषमाणः - विप्रकृषमाणा
क्यप्
विप्रकृष्यः - विप्रकृष्या
घञ्
विप्रकर्षः
विप्रकृषः - विप्रकृषा
क्तिन्
विप्रकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः