कृदन्तरूपाणि - वि + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकर्षणम्
अनीयर्
विकर्षणीयः - विकर्षणीया
ण्वुल्
विकर्षकः - विकर्षिका
तुमुँन्
विक्रष्टुम् / विकर्ष्टुम्
तव्य
विक्रष्टव्यः / विकर्ष्टव्यः - विक्रष्टव्या / विकर्ष्टव्या
तृच्
विक्रष्टा / विकर्ष्टा - विक्रष्ट्री / विकर्ष्ट्री
ल्यप्
विकृष्य
क्तवतुँ
विकृष्टवान् - विकृष्टवती
क्त
विकृष्टः - विकृष्टा
शतृँ
विकृषन् - विकृषन्ती / विकृषती
शानच्
विकृषमाणः - विकृषमाणा
क्यप्
विकृष्यः - विकृष्या
घञ्
विकर्षः
विकृषः - विकृषा
क्तिन्
विकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः