कृदन्तरूपाणि - अभि + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्षणम्
अनीयर्
अभिकर्षणीयः - अभिकर्षणीया
ण्वुल्
अभिकर्षकः - अभिकर्षिका
तुमुँन्
अभिक्रष्टुम् / अभिकर्ष्टुम्
तव्य
अभिक्रष्टव्यः / अभिकर्ष्टव्यः - अभिक्रष्टव्या / अभिकर्ष्टव्या
तृच्
अभिक्रष्टा / अभिकर्ष्टा - अभिक्रष्ट्री / अभिकर्ष्ट्री
ल्यप्
अभिकृष्य
क्तवतुँ
अभिकृष्टवान् - अभिकृष्टवती
क्त
अभिकृष्टः - अभिकृष्टा
शतृँ
अभिकृषन् - अभिकृषन्ती / अभिकृषती
शानच्
अभिकृषमाणः - अभिकृषमाणा
क्यप्
अभिकृष्यः - अभिकृष्या
घञ्
अभिकर्षः
अभिकृषः - अभिकृषा
क्तिन्
अभिकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः