संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अभि + कृष् - कृषँ विलेखने तुदादिः + शतृँ (स्त्री) = अभिकृषती
अभि + कृष् - कृषँ विलेखने तुदादिः + ल्युट् = अभिकर्षणम्
अभि + कृष् - कृषँ विलेखने तुदादिः + क्तवतुँ (पुं) = अभिकृष्टवान्
अभि + कृष् - कृषँ विलेखने तुदादिः + क्यप् (स्त्री) = अभिकर्षणम्
अभि + कृष् - कृषँ विलेखने तुदादिः + क (नपुं) = अभिकृषमाणा