कृदन्तरूपाणि - अभि + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकर्षणम्
अनीयर्
अभिकर्षणीयः - अभिकर्षणीया
ण्वुल्
अभिकर्षकः - अभिकर्षिका
तुमुँन्
अभिकर्षयितुम्
तव्य
अभिकर्षयितव्यः - अभिकर्षयितव्या
तृच्
अभिकर्षयिता - अभिकर्षयित्री
ल्यप्
अभिकर्ष्य
क्तवतुँ
अभिकर्षितवान् - अभिकर्षितवती
क्त
अभिकर्षितः - अभिकर्षिता
शतृँ
अभिकर्षयन् - अभिकर्षयन्ती
शानच्
अभिकर्षयमाणः - अभिकर्षयमाणा
यत्
अभिकर्ष्यः - अभिकर्ष्या
अच्
अभिकर्षः - अभिकर्षा
युच्
अभिकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः