कृदन्तरूपाणि - अभि + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचरीकर्षणम् / अभिचरिकर्षणम् / अभिचर्कर्षणम्
अनीयर्
अभिचरीकर्षणीयः / अभिचरिकर्षणीयः / अभिचर्कर्षणीयः - अभिचरीकर्षणीया / अभिचरिकर्षणीया / अभिचर्कर्षणीया
ण्वुल्
अभिचरीकर्षकः / अभिचरिकर्षकः / अभिचर्कर्षकः - अभिचरीकर्षिका / अभिचरिकर्षिका / अभिचर्कर्षिका
तुमुँन्
अभिचरीकर्षितुम् / अभिचरिकर्षितुम् / अभिचर्कर्षितुम्
तव्य
अभिचरीकर्षितव्यः / अभिचरिकर्षितव्यः / अभिचर्कर्षितव्यः - अभिचरीकर्षितव्या / अभिचरिकर्षितव्या / अभिचर्कर्षितव्या
तृच्
अभिचरीकर्षिता / अभिचरिकर्षिता / अभिचर्कर्षिता - अभिचरीकर्षित्री / अभिचरिकर्षित्री / अभिचर्कर्षित्री
ल्यप्
अभिचरीकृष्य / अभिचरिकृष्य / अभिचर्कृष्य
क्तवतुँ
अभिचरीकृषितवान् / अभिचरिकृषितवान् / अभिचर्कृषितवान् - अभिचरीकृषितवती / अभिचरिकृषितवती / अभिचर्कृषितवती
क्त
अभिचरीकृषितः / अभिचरिकृषितः / अभिचर्कृषितः - अभिचरीकृषिता / अभिचरिकृषिता / अभिचर्कृषिता
शतृँ
अभिचरीकृषन् / अभिचरिकृषन् / अभिचर्कृषन् - अभिचरीकृषती / अभिचरिकृषती / अभिचर्कृषती
क्यप्
अभिचरीकृष्यः / अभिचरिकृष्यः / अभिचर्कृष्यः - अभिचरीकृष्या / अभिचरिकृष्या / अभिचर्कृष्या
घञ्
अभिचरीकर्षः / अभिचरिकर्षः / अभिचर्कर्षः
अभिचरीकृषः / अभिचरिकृषः / अभिचर्कृषः - अभिचरीकृषा / अभिचरिकृषा / अभिचर्कृषा
अभिचरीकर्षा / अभिचरिकर्षा / अभिचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः