कृदन्तरूपाणि - सम् + कृष् - कृषँ विलेखने - तुदादिः - अनिट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
सङ्कर्षणीयः / संकर्षणीयः - सङ्कर्षणीया / संकर्षणीया
ण्वुल्
सङ्कर्षकः / संकर्षकः - सङ्कर्षिका / संकर्षिका
तुमुँन्
सङ्क्रष्टुम् / संक्रष्टुम् / सङ्कर्ष्टुम् / संकर्ष्टुम्
तव्य
सङ्क्रष्टव्यः / संक्रष्टव्यः / सङ्कर्ष्टव्यः / संकर्ष्टव्यः - सङ्क्रष्टव्या / संक्रष्टव्या / सङ्कर्ष्टव्या / संकर्ष्टव्या
तृच्
सङ्क्रष्टा / संक्रष्टा / सङ्कर्ष्टा / संकर्ष्टा - सङ्क्रष्ट्री / संक्रष्ट्री / सङ्कर्ष्ट्री / संकर्ष्ट्री
क्तवतुँ
सङ्कृष्टवान् / संकृष्टवान् - सङ्कृष्टवती / संकृष्टवती
क्त
सङ्कृष्टः / संकृष्टः - सङ्कृष्टा / संकृष्टा
शतृँ
सङ्कृषन् / संकृषन् - सङ्कृषन्ती / सङ्कृषती / संकृषन्ती / संकृषती
शानच्
सङ्कृषमाणः / संकृषमाणः - सङ्कृषमाणा / संकृषमाणा
क्यप्
सङ्कृष्यः / संकृष्यः - सङ्कृष्या / संकृष्या
क
सङ्कृषः / संकृषः - सङ्कृषा / संकृषा