कृदन्तरूपाणि - सम् + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चरीकृषणम् / संचरीकृषणम्
अनीयर्
सञ्चरीकृषणीयः / संचरीकृषणीयः - सञ्चरीकृषणीया / संचरीकृषणीया
ण्वुल्
सञ्चरीकृषकः / संचरीकृषकः - सञ्चरीकृषिका / संचरीकृषिका
तुमुँन्
सञ्चरीकृषितुम् / संचरीकृषितुम्
तव्य
सञ्चरीकृषितव्यः / संचरीकृषितव्यः - सञ्चरीकृषितव्या / संचरीकृषितव्या
तृच्
सञ्चरीकृषिता / संचरीकृषिता - सञ्चरीकृषित्री / संचरीकृषित्री
ल्यप्
सञ्चरीकृष्य / संचरीकृष्य
क्तवतुँ
सञ्चरीकृषितवान् / संचरीकृषितवान् - सञ्चरीकृषितवती / संचरीकृषितवती
क्त
सञ्चरीकृषितः / संचरीकृषितः - सञ्चरीकृषिता / संचरीकृषिता
शानच्
सञ्चरीकृष्यमाणः / संचरीकृष्यमाणः - सञ्चरीकृष्यमाणा / संचरीकृष्यमाणा
यत्
सञ्चरीकृष्यः / संचरीकृष्यः - सञ्चरीकृष्या / संचरीकृष्या
घञ्
सञ्चरीकृषः / संचरीकृषः
सञ्चरीकृषा / संचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः