कृदन्तरूपाणि - अव + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचरीकृषणम्
अनीयर्
अवचरीकृषणीयः - अवचरीकृषणीया
ण्वुल्
अवचरीकृषकः - अवचरीकृषिका
तुमुँन्
अवचरीकृषितुम्
तव्य
अवचरीकृषितव्यः - अवचरीकृषितव्या
तृच्
अवचरीकृषिता - अवचरीकृषित्री
ल्यप्
अवचरीकृष्य
क्तवतुँ
अवचरीकृषितवान् - अवचरीकृषितवती
क्त
अवचरीकृषितः - अवचरीकृषिता
शानच्
अवचरीकृष्यमाणः - अवचरीकृष्यमाणा
यत्
अवचरीकृष्यः - अवचरीकृष्या
घञ्
अवचरीकृषः
अवचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः