कृदन्तरूपाणि - अपि + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचरीकृषणम्
अनीयर्
अपिचरीकृषणीयः - अपिचरीकृषणीया
ण्वुल्
अपिचरीकृषकः - अपिचरीकृषिका
तुमुँन्
अपिचरीकृषितुम्
तव्य
अपिचरीकृषितव्यः - अपिचरीकृषितव्या
तृच्
अपिचरीकृषिता - अपिचरीकृषित्री
ल्यप्
अपिचरीकृष्य
क्तवतुँ
अपिचरीकृषितवान् - अपिचरीकृषितवती
क्त
अपिचरीकृषितः - अपिचरीकृषिता
शानच्
अपिचरीकृष्यमाणः - अपिचरीकृष्यमाणा
यत्
अपिचरीकृष्यः - अपिचरीकृष्या
घञ्
अपिचरीकृषः
अपिचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः