कृदन्तरूपाणि - अपि + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिकृक्षणम्
अनीयर्
अपिचिकृक्षणीयः - अपिचिकृक्षणीया
ण्वुल्
अपिचिकृक्षकः - अपिचिकृक्षिका
तुमुँन्
अपिचिकृक्षितुम्
तव्य
अपिचिकृक्षितव्यः - अपिचिकृक्षितव्या
तृच्
अपिचिकृक्षिता - अपिचिकृक्षित्री
ल्यप्
अपिचिकृक्ष्य
क्तवतुँ
अपिचिकृक्षितवान् - अपिचिकृक्षितवती
क्त
अपिचिकृक्षितः - अपिचिकृक्षिता
शतृँ
अपिचिकृक्षन् - अपिचिकृक्षन्ती
शानच्
अपिचिकृक्षमाणः - अपिचिकृक्षमाणा
यत्
अपिचिकृक्ष्यः - अपिचिकृक्ष्या
अच्
अपिचिकृक्षः - अपिचिकृक्षा
घञ्
अपिचिकृक्षः
अपिचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः