कृदन्तरूपाणि - उप + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकृक्षणम्
अनीयर्
उपचिकृक्षणीयः - उपचिकृक्षणीया
ण्वुल्
उपचिकृक्षकः - उपचिकृक्षिका
तुमुँन्
उपचिकृक्षितुम्
तव्य
उपचिकृक्षितव्यः - उपचिकृक्षितव्या
तृच्
उपचिकृक्षिता - उपचिकृक्षित्री
ल्यप्
उपचिकृक्ष्य
क्तवतुँ
उपचिकृक्षितवान् - उपचिकृक्षितवती
क्त
उपचिकृक्षितः - उपचिकृक्षिता
शतृँ
उपचिकृक्षन् - उपचिकृक्षन्ती
शानच्
उपचिकृक्षमाणः - उपचिकृक्षमाणा
यत्
उपचिकृक्ष्यः - उपचिकृक्ष्या
अच्
उपचिकृक्षः - उपचिकृक्षा
घञ्
उपचिकृक्षः
उपचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः