कृदन्तरूपाणि - सम् + उत् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुच्चिकृक्षणम्
अनीयर्
समुच्चिकृक्षणीयः - समुच्चिकृक्षणीया
ण्वुल्
समुच्चिकृक्षकः - समुच्चिकृक्षिका
तुमुँन्
समुच्चिकृक्षितुम्
तव्य
समुच्चिकृक्षितव्यः - समुच्चिकृक्षितव्या
तृच्
समुच्चिकृक्षिता - समुच्चिकृक्षित्री
ल्यप्
समुच्चिकृक्ष्य
क्तवतुँ
समुच्चिकृक्षितवान् - समुच्चिकृक्षितवती
क्त
समुच्चिकृक्षितः - समुच्चिकृक्षिता
शतृँ
समुच्चिकृक्षन् - समुच्चिकृक्षन्ती
शानच्
समुच्चिकृक्षमाणः - समुच्चिकृक्षमाणा
यत्
समुच्चिकृक्ष्यः - समुच्चिकृक्ष्या
अच्
समुच्चिकृक्षः - समुच्चिकृक्षा
घञ्
समुच्चिकृक्षः
समुच्चिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः