कृदन्तरूपाणि - अपि + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचरीकर्षणम् / अपिचरिकर्षणम् / अपिचर्कर्षणम्
अनीयर्
अपिचरीकर्षणीयः / अपिचरिकर्षणीयः / अपिचर्कर्षणीयः - अपिचरीकर्षणीया / अपिचरिकर्षणीया / अपिचर्कर्षणीया
ण्वुल्
अपिचरीकर्षकः / अपिचरिकर्षकः / अपिचर्कर्षकः - अपिचरीकर्षिका / अपिचरिकर्षिका / अपिचर्कर्षिका
तुमुँन्
अपिचरीकर्षितुम् / अपिचरिकर्षितुम् / अपिचर्कर्षितुम्
तव्य
अपिचरीकर्षितव्यः / अपिचरिकर्षितव्यः / अपिचर्कर्षितव्यः - अपिचरीकर्षितव्या / अपिचरिकर्षितव्या / अपिचर्कर्षितव्या
तृच्
अपिचरीकर्षिता / अपिचरिकर्षिता / अपिचर्कर्षिता - अपिचरीकर्षित्री / अपिचरिकर्षित्री / अपिचर्कर्षित्री
ल्यप्
अपिचरीकृष्य / अपिचरिकृष्य / अपिचर्कृष्य
क्तवतुँ
अपिचरीकृषितवान् / अपिचरिकृषितवान् / अपिचर्कृषितवान् - अपिचरीकृषितवती / अपिचरिकृषितवती / अपिचर्कृषितवती
क्त
अपिचरीकृषितः / अपिचरिकृषितः / अपिचर्कृषितः - अपिचरीकृषिता / अपिचरिकृषिता / अपिचर्कृषिता
शतृँ
अपिचरीकृषन् / अपिचरिकृषन् / अपिचर्कृषन् - अपिचरीकृषती / अपिचरिकृषती / अपिचर्कृषती
क्यप्
अपिचरीकृष्यः / अपिचरिकृष्यः / अपिचर्कृष्यः - अपिचरीकृष्या / अपिचरिकृष्या / अपिचर्कृष्या
घञ्
अपिचरीकर्षः / अपिचरिकर्षः / अपिचर्कर्षः
अपिचरीकृषः / अपिचरिकृषः / अपिचर्कृषः - अपिचरीकृषा / अपिचरिकृषा / अपिचर्कृषा
अपिचरीकर्षा / अपिचरिकर्षा / अपिचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः