कृदन्तरूपाणि - अप + आङ् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाचिकृक्षणम्
अनीयर्
अपाचिकृक्षणीयः - अपाचिकृक्षणीया
ण्वुल्
अपाचिकृक्षकः - अपाचिकृक्षिका
तुमुँन्
अपाचिकृक्षितुम्
तव्य
अपाचिकृक्षितव्यः - अपाचिकृक्षितव्या
तृच्
अपाचिकृक्षिता - अपाचिकृक्षित्री
ल्यप्
अपाचिकृक्षित्वा
क्तवतुँ
अपाचिकृक्षितवान् - अपाचिकृक्षितवती
क्त
अपाचिकृक्षितः - अपाचिकृक्षिता
शतृँ
अपाचिकृक्षन् - अपाचिकृक्षन्ती
शानच्
अपाचिकृक्षमाणः - अपाचिकृक्षमाणा
यत्
अपाचिकृक्ष्यः - अपाचिकृक्ष्या
अच्
अपाचिकृक्षः - अपाचिकृक्षा
घञ्
अपाचिकृक्षः
अपाचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः