कृदन्तरूपाणि - अप + आङ् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपाचरीकर्षणम् / अपाचरिकर्षणम् / अपाचर्कर्षणम्
अनीयर्
अपाचरीकर्षणीयः / अपाचरिकर्षणीयः / अपाचर्कर्षणीयः - अपाचरीकर्षणीया / अपाचरिकर्षणीया / अपाचर्कर्षणीया
ण्वुल्
अपाचरीकर्षकः / अपाचरिकर्षकः / अपाचर्कर्षकः - अपाचरीकर्षिका / अपाचरिकर्षिका / अपाचर्कर्षिका
तुमुँन्
अपाचरीकर्षितुम् / अपाचरिकर्षितुम् / अपाचर्कर्षितुम्
तव्य
अपाचरीकर्षितव्यः / अपाचरिकर्षितव्यः / अपाचर्कर्षितव्यः - अपाचरीकर्षितव्या / अपाचरिकर्षितव्या / अपाचर्कर्षितव्या
तृच्
अपाचरीकर्षिता / अपाचरिकर्षिता / अपाचर्कर्षिता - अपाचरीकर्षित्री / अपाचरिकर्षित्री / अपाचर्कर्षित्री
ल्यप्
अपाचरीकर्षित्वा / अपाचरिकर्षित्वा / अपाचर्कर्षित्वा
क्तवतुँ
अपाचरीकृषितवान् / अपाचरिकृषितवान् / अपाचर्कृषितवान् - अपाचरीकृषितवती / अपाचरिकृषितवती / अपाचर्कृषितवती
क्त
अपाचरीकृषितः / अपाचरिकृषितः / अपाचर्कृषितः - अपाचरीकृषिता / अपाचरिकृषिता / अपाचर्कृषिता
शतृँ
अपाचरीकृषन् / अपाचरिकृषन् / अपाचर्कृषन् - अपाचरीकृषती / अपाचरिकृषती / अपाचर्कृषती
क्यप्
अपाचरीकृष्यः / अपाचरिकृष्यः / अपाचर्कृष्यः - अपाचरीकृष्या / अपाचरिकृष्या / अपाचर्कृष्या
घञ्
अपाचरीकर्षः / अपाचरिकर्षः / अपाचर्कर्षः
अपाचरीकृषः / अपाचरिकृषः / अपाचर्कृषः - अपाचरीकृषा / अपाचरिकृषा / अपाचर्कृषा
अपाचरीकर्षा / अपाचरिकर्षा / अपाचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः