कृदन्तरूपाणि - अनु + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिकृक्षणम्
अनीयर्
अनुचिकृक्षणीयः - अनुचिकृक्षणीया
ण्वुल्
अनुचिकृक्षकः - अनुचिकृक्षिका
तुमुँन्
अनुचिकृक्षितुम्
तव्य
अनुचिकृक्षितव्यः - अनुचिकृक्षितव्या
तृच्
अनुचिकृक्षिता - अनुचिकृक्षित्री
ल्यप्
अनुचिकृक्ष्य
क्तवतुँ
अनुचिकृक्षितवान् - अनुचिकृक्षितवती
क्त
अनुचिकृक्षितः - अनुचिकृक्षिता
शतृँ
अनुचिकृक्षन् - अनुचिकृक्षन्ती
शानच्
अनुचिकृक्षमाणः - अनुचिकृक्षमाणा
यत्
अनुचिकृक्ष्यः - अनुचिकृक्ष्या
अच्
अनुचिकृक्षः - अनुचिकृक्षा
घञ्
अनुचिकृक्षः
अनुचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः