कृदन्तरूपाणि - अनु + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचरीकर्षणम् / अनुचरिकर्षणम् / अनुचर्कर्षणम्
अनीयर्
अनुचरीकर्षणीयः / अनुचरिकर्षणीयः / अनुचर्कर्षणीयः - अनुचरीकर्षणीया / अनुचरिकर्षणीया / अनुचर्कर्षणीया
ण्वुल्
अनुचरीकर्षकः / अनुचरिकर्षकः / अनुचर्कर्षकः - अनुचरीकर्षिका / अनुचरिकर्षिका / अनुचर्कर्षिका
तुमुँन्
अनुचरीकर्षितुम् / अनुचरिकर्षितुम् / अनुचर्कर्षितुम्
तव्य
अनुचरीकर्षितव्यः / अनुचरिकर्षितव्यः / अनुचर्कर्षितव्यः - अनुचरीकर्षितव्या / अनुचरिकर्षितव्या / अनुचर्कर्षितव्या
तृच्
अनुचरीकर्षिता / अनुचरिकर्षिता / अनुचर्कर्षिता - अनुचरीकर्षित्री / अनुचरिकर्षित्री / अनुचर्कर्षित्री
ल्यप्
अनुचरीकृष्य / अनुचरिकृष्य / अनुचर्कृष्य
क्तवतुँ
अनुचरीकृषितवान् / अनुचरिकृषितवान् / अनुचर्कृषितवान् - अनुचरीकृषितवती / अनुचरिकृषितवती / अनुचर्कृषितवती
क्त
अनुचरीकृषितः / अनुचरिकृषितः / अनुचर्कृषितः - अनुचरीकृषिता / अनुचरिकृषिता / अनुचर्कृषिता
शतृँ
अनुचरीकृषन् / अनुचरिकृषन् / अनुचर्कृषन् - अनुचरीकृषती / अनुचरिकृषती / अनुचर्कृषती
क्यप्
अनुचरीकृष्यः / अनुचरिकृष्यः / अनुचर्कृष्यः - अनुचरीकृष्या / अनुचरिकृष्या / अनुचर्कृष्या
घञ्
अनुचरीकर्षः / अनुचरिकर्षः / अनुचर्कर्षः
अनुचरीकृषः / अनुचरिकृषः / अनुचर्कृषः - अनुचरीकृषा / अनुचरिकृषा / अनुचर्कृषा
अनुचरीकर्षा / अनुचरिकर्षा / अनुचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः