कृदन्तरूपाणि - सम् + कृष् + सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिकृक्षणम् / संचिकृक्षणम्
अनीयर्
सञ्चिकृक्षणीयः / संचिकृक्षणीयः - सञ्चिकृक्षणीया / संचिकृक्षणीया
ण्वुल्
सञ्चिकृक्षकः / संचिकृक्षकः - सञ्चिकृक्षिका / संचिकृक्षिका
तुमुँन्
सञ्चिकृक्षितुम् / संचिकृक्षितुम्
तव्य
सञ्चिकृक्षितव्यः / संचिकृक्षितव्यः - सञ्चिकृक्षितव्या / संचिकृक्षितव्या
तृच्
सञ्चिकृक्षिता / संचिकृक्षिता - सञ्चिकृक्षित्री / संचिकृक्षित्री
ल्यप्
सञ्चिकृक्ष्य / संचिकृक्ष्य
क्तवतुँ
सञ्चिकृक्षितवान् / संचिकृक्षितवान् - सञ्चिकृक्षितवती / संचिकृक्षितवती
क्त
सञ्चिकृक्षितः / संचिकृक्षितः - सञ्चिकृक्षिता / संचिकृक्षिता
शतृँ
सञ्चिकृक्षन् / संचिकृक्षन् - सञ्चिकृक्षन्ती / संचिकृक्षन्ती
शानच्
सञ्चिकृक्षमाणः / संचिकृक्षमाणः - सञ्चिकृक्षमाणा / संचिकृक्षमाणा
यत्
सञ्चिकृक्ष्यः / संचिकृक्ष्यः - सञ्चिकृक्ष्या / संचिकृक्ष्या
अच्
सञ्चिकृक्षः / संचिकृक्षः - सञ्चिकृक्षा - संचिकृक्षा
घञ्
सञ्चिकृक्षः / संचिकृक्षः
सञ्चिकृक्षा / संचिकृक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः