कृदन्तरूपाणि - वि + अव + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यवचरीकृषणम्
अनीयर्
व्यवचरीकृषणीयः - व्यवचरीकृषणीया
ण्वुल्
व्यवचरीकृषकः - व्यवचरीकृषिका
तुमुँन्
व्यवचरीकृषितुम्
तव्य
व्यवचरीकृषितव्यः - व्यवचरीकृषितव्या
तृच्
व्यवचरीकृषिता - व्यवचरीकृषित्री
ल्यप्
व्यवचरीकृष्य
क्तवतुँ
व्यवचरीकृषितवान् - व्यवचरीकृषितवती
क्त
व्यवचरीकृषितः - व्यवचरीकृषिता
शानच्
व्यवचरीकृष्यमाणः - व्यवचरीकृष्यमाणा
यत्
व्यवचरीकृष्यः - व्यवचरीकृष्या
घञ्
व्यवचरीकृषः
व्यवचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः