कृदन्तरूपाणि - वि + अव + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यवचिकर्षयिषणम्
अनीयर्
व्यवचिकर्षयिषणीयः - व्यवचिकर्षयिषणीया
ण्वुल्
व्यवचिकर्षयिषकः - व्यवचिकर्षयिषिका
तुमुँन्
व्यवचिकर्षयिषितुम्
तव्य
व्यवचिकर्षयिषितव्यः - व्यवचिकर्षयिषितव्या
तृच्
व्यवचिकर्षयिषिता - व्यवचिकर्षयिषित्री
ल्यप्
व्यवचिकर्षयिष्य
क्तवतुँ
व्यवचिकर्षयिषितवान् - व्यवचिकर्षयिषितवती
क्त
व्यवचिकर्षयिषितः - व्यवचिकर्षयिषिता
शतृँ
व्यवचिकर्षयिषन् - व्यवचिकर्षयिषन्ती
शानच्
व्यवचिकर्षयिषमाणः - व्यवचिकर्षयिषमाणा
यत्
व्यवचिकर्षयिष्यः - व्यवचिकर्षयिष्या
अच्
व्यवचिकर्षयिषः - व्यवचिकर्षयिषा
घञ्
व्यवचिकर्षयिषः
व्यवचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः