कृदन्तरूपाणि - वि + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचिकर्षयिषणम्
अनीयर्
विचिकर्षयिषणीयः - विचिकर्षयिषणीया
ण्वुल्
विचिकर्षयिषकः - विचिकर्षयिषिका
तुमुँन्
विचिकर्षयिषितुम्
तव्य
विचिकर्षयिषितव्यः - विचिकर्षयिषितव्या
तृच्
विचिकर्षयिषिता - विचिकर्षयिषित्री
ल्यप्
विचिकर्षयिष्य
क्तवतुँ
विचिकर्षयिषितवान् - विचिकर्षयिषितवती
क्त
विचिकर्षयिषितः - विचिकर्षयिषिता
शतृँ
विचिकर्षयिषन् - विचिकर्षयिषन्ती
शानच्
विचिकर्षयिषमाणः - विचिकर्षयिषमाणा
यत्
विचिकर्षयिष्यः - विचिकर्षयिष्या
अच्
विचिकर्षयिषः - विचिकर्षयिषा
घञ्
विचिकर्षयिषः
विचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः