कृदन्तरूपाणि - सम् + उत् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुच्चिकर्षयिषणम्
अनीयर्
समुच्चिकर्षयिषणीयः - समुच्चिकर्षयिषणीया
ण्वुल्
समुच्चिकर्षयिषकः - समुच्चिकर्षयिषिका
तुमुँन्
समुच्चिकर्षयिषितुम्
तव्य
समुच्चिकर्षयिषितव्यः - समुच्चिकर्षयिषितव्या
तृच्
समुच्चिकर्षयिषिता - समुच्चिकर्षयिषित्री
ल्यप्
समुच्चिकर्षयिष्य
क्तवतुँ
समुच्चिकर्षयिषितवान् - समुच्चिकर्षयिषितवती
क्त
समुच्चिकर्षयिषितः - समुच्चिकर्षयिषिता
शतृँ
समुच्चिकर्षयिषन् - समुच्चिकर्षयिषन्ती
शानच्
समुच्चिकर्षयिषमाणः - समुच्चिकर्षयिषमाणा
यत्
समुच्चिकर्षयिष्यः - समुच्चिकर्षयिष्या
अच्
समुच्चिकर्षयिषः - समुच्चिकर्षयिषा
घञ्
समुच्चिकर्षयिषः
समुच्चिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः