कृदन्तरूपाणि - अभि + आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याचिकर्षयिषणम्
अनीयर्
अभ्याचिकर्षयिषणीयः - अभ्याचिकर्षयिषणीया
ण्वुल्
अभ्याचिकर्षयिषकः - अभ्याचिकर्षयिषिका
तुमुँन्
अभ्याचिकर्षयिषितुम्
तव्य
अभ्याचिकर्षयिषितव्यः - अभ्याचिकर्षयिषितव्या
तृच्
अभ्याचिकर्षयिषिता - अभ्याचिकर्षयिषित्री
ल्यप्
अभ्याचिकर्षयिष्य
क्तवतुँ
अभ्याचिकर्षयिषितवान् - अभ्याचिकर्षयिषितवती
क्त
अभ्याचिकर्षयिषितः - अभ्याचिकर्षयिषिता
शतृँ
अभ्याचिकर्षयिषन् - अभ्याचिकर्षयिषन्ती
शानच्
अभ्याचिकर्षयिषमाणः - अभ्याचिकर्षयिषमाणा
यत्
अभ्याचिकर्षयिष्यः - अभ्याचिकर्षयिष्या
अच्
अभ्याचिकर्षयिषः - अभ्याचिकर्षयिषा
घञ्
अभ्याचिकर्षयिषः
अभ्याचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः