कृदन्तरूपाणि - प्र + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिकर्षयिषणम्
अनीयर्
प्रचिकर्षयिषणीयः - प्रचिकर्षयिषणीया
ण्वुल्
प्रचिकर्षयिषकः - प्रचिकर्षयिषिका
तुमुँन्
प्रचिकर्षयिषितुम्
तव्य
प्रचिकर्षयिषितव्यः - प्रचिकर्षयिषितव्या
तृच्
प्रचिकर्षयिषिता - प्रचिकर्षयिषित्री
ल्यप्
प्रचिकर्षयिष्य
क्तवतुँ
प्रचिकर्षयिषितवान् - प्रचिकर्षयिषितवती
क्त
प्रचिकर्षयिषितः - प्रचिकर्षयिषिता
शतृँ
प्रचिकर्षयिषन् - प्रचिकर्षयिषन्ती
शानच्
प्रचिकर्षयिषमाणः - प्रचिकर्षयिषमाणा
यत्
प्रचिकर्षयिष्यः - प्रचिकर्षयिष्या
अच्
प्रचिकर्षयिषः - प्रचिकर्षयिषा
घञ्
प्रचिकर्षयिषः
प्रचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः