कृदन्तरूपाणि - उत् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिकर्षयिषणम्
अनीयर्
उच्चिकर्षयिषणीयः - उच्चिकर्षयिषणीया
ण्वुल्
उच्चिकर्षयिषकः - उच्चिकर्षयिषिका
तुमुँन्
उच्चिकर्षयिषितुम्
तव्य
उच्चिकर्षयिषितव्यः - उच्चिकर्षयिषितव्या
तृच्
उच्चिकर्षयिषिता - उच्चिकर्षयिषित्री
ल्यप्
उच्चिकर्षयिष्य
क्तवतुँ
उच्चिकर्षयिषितवान् - उच्चिकर्षयिषितवती
क्त
उच्चिकर्षयिषितः - उच्चिकर्षयिषिता
शतृँ
उच्चिकर्षयिषन् - उच्चिकर्षयिषन्ती
शानच्
उच्चिकर्षयिषमाणः - उच्चिकर्षयिषमाणा
यत्
उच्चिकर्षयिष्यः - उच्चिकर्षयिष्या
अच्
उच्चिकर्षयिषः - उच्चिकर्षयिषा
घञ्
उच्चिकर्षयिषः
उच्चिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः