कृदन्तरूपाणि - वि + अप + आङ् + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपाचिकर्षयिषणम्
अनीयर्
व्यपाचिकर्षयिषणीयः - व्यपाचिकर्षयिषणीया
ण्वुल्
व्यपाचिकर्षयिषकः - व्यपाचिकर्षयिषिका
तुमुँन्
व्यपाचिकर्षयिषितुम्
तव्य
व्यपाचिकर्षयिषितव्यः - व्यपाचिकर्षयिषितव्या
तृच्
व्यपाचिकर्षयिषिता - व्यपाचिकर्षयिषित्री
ल्यप्
व्यपाचिकर्षयिषित्वा
क्तवतुँ
व्यपाचिकर्षयिषितवान् - व्यपाचिकर्षयिषितवती
क्त
व्यपाचिकर्षयिषितः - व्यपाचिकर्षयिषिता
शतृँ
व्यपाचिकर्षयिषन् - व्यपाचिकर्षयिषन्ती
शानच्
व्यपाचिकर्षयिषमाणः - व्यपाचिकर्षयिषमाणा
यत्
व्यपाचिकर्षयिष्यः - व्यपाचिकर्षयिष्या
अच्
व्यपाचिकर्षयिषः - व्यपाचिकर्षयिषा
घञ्
व्यपाचिकर्षयिषः
व्यपाचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः