कृदन्तरूपाणि - प्रति + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकर्षयिषणम्
अनीयर्
प्रतिचिकर्षयिषणीयः - प्रतिचिकर्षयिषणीया
ण्वुल्
प्रतिचिकर्षयिषकः - प्रतिचिकर्षयिषिका
तुमुँन्
प्रतिचिकर्षयिषितुम्
तव्य
प्रतिचिकर्षयिषितव्यः - प्रतिचिकर्षयिषितव्या
तृच्
प्रतिचिकर्षयिषिता - प्रतिचिकर्षयिषित्री
ल्यप्
प्रतिचिकर्षयिष्य
क्तवतुँ
प्रतिचिकर्षयिषितवान् - प्रतिचिकर्षयिषितवती
क्त
प्रतिचिकर्षयिषितः - प्रतिचिकर्षयिषिता
शतृँ
प्रतिचिकर्षयिषन् - प्रतिचिकर्षयिषन्ती
शानच्
प्रतिचिकर्षयिषमाणः - प्रतिचिकर्षयिषमाणा
यत्
प्रतिचिकर्षयिष्यः - प्रतिचिकर्षयिष्या
अच्
प्रतिचिकर्षयिषः - प्रतिचिकर्षयिषा
घञ्
प्रतिचिकर्षयिषः
प्रतिचिकर्षयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः