कृदन्तरूपाणि - अभि + कृष् + यङ् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचरीकृषणम्
अनीयर्
अभिचरीकृषणीयः - अभिचरीकृषणीया
ण्वुल्
अभिचरीकृषकः - अभिचरीकृषिका
तुमुँन्
अभिचरीकृषितुम्
तव्य
अभिचरीकृषितव्यः - अभिचरीकृषितव्या
तृच्
अभिचरीकृषिता - अभिचरीकृषित्री
ल्यप्
अभिचरीकृष्य
क्तवतुँ
अभिचरीकृषितवान् - अभिचरीकृषितवती
क्त
अभिचरीकृषितः - अभिचरीकृषिता
शानच्
अभिचरीकृष्यमाणः - अभिचरीकृष्यमाणा
यत्
अभिचरीकृष्यः - अभिचरीकृष्या
घञ्
अभिचरीकृषः
अभिचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः