कृदन्तरूपाणि - वि + आङ् + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याकर्षणम्
अनीयर्
व्याकर्षणीयः - व्याकर्षणीया
ण्वुल्
व्याकर्षकः - व्याकर्षिका
तुमुँन्
व्याक्रष्टुम् / व्याकर्ष्टुम्
तव्य
व्याक्रष्टव्यः / व्याकर्ष्टव्यः - व्याक्रष्टव्या / व्याकर्ष्टव्या
तृच्
व्याक्रष्टा / व्याकर्ष्टा - व्याक्रष्ट्री / व्याकर्ष्ट्री
ल्यप्
व्याकृष्य
क्तवतुँ
व्याकृष्टवान् - व्याकृष्टवती
क्त
व्याकृष्टः - व्याकृष्टा
शतृँ
व्याकृषन् - व्याकृषन्ती / व्याकृषती
शानच्
व्याकृषमाणः - व्याकृषमाणा
क्यप्
व्याकृष्यः - व्याकृष्या
घञ्
व्याकर्षः
व्याकृषः - व्याकृषा
क्तिन्
व्याकृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः