कृदन्तरूपाणि - उत् + कृष् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कर्षणम्
अनीयर्
उत्कर्षणीयः - उत्कर्षणीया
ण्वुल्
उत्कर्षकः - उत्कर्षिका
तुमुँन्
उत्क्रष्टुम् / उत्कर्ष्टुम्
तव्य
उत्क्रष्टव्यः / उत्कर्ष्टव्यः - उत्क्रष्टव्या / उत्कर्ष्टव्या
तृच्
उत्क्रष्टा / उत्कर्ष्टा - उत्क्रष्ट्री / उत्कर्ष्ट्री
ल्यप्
उत्कृष्य
क्तवतुँ
उत्कृष्टवान् - उत्कृष्टवती
क्त
उत्कृष्टः - उत्कृष्टा
शतृँ
उत्कृषन् - उत्कृषन्ती / उत्कृषती
शानच्
उत्कृषमाणः - उत्कृषमाणा
क्यप्
उत्कृष्यः - उत्कृष्या
घञ्
उत्कर्षः
उत्कृषः - उत्कृषा
क्तिन्
उत्कृष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः