कृदन्तरूपाणि - वि + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचरीकर्षणम् / विचरिकर्षणम् / विचर्कर्षणम्
अनीयर्
विचरीकर्षणीयः / विचरिकर्षणीयः / विचर्कर्षणीयः - विचरीकर्षणीया / विचरिकर्षणीया / विचर्कर्षणीया
ण्वुल्
विचरीकर्षकः / विचरिकर्षकः / विचर्कर्षकः - विचरीकर्षिका / विचरिकर्षिका / विचर्कर्षिका
तुमुँन्
विचरीकर्षितुम् / विचरिकर्षितुम् / विचर्कर्षितुम्
तव्य
विचरीकर्षितव्यः / विचरिकर्षितव्यः / विचर्कर्षितव्यः - विचरीकर्षितव्या / विचरिकर्षितव्या / विचर्कर्षितव्या
तृच्
विचरीकर्षिता / विचरिकर्षिता / विचर्कर्षिता - विचरीकर्षित्री / विचरिकर्षित्री / विचर्कर्षित्री
ल्यप्
विचरीकृष्य / विचरिकृष्य / विचर्कृष्य
क्तवतुँ
विचरीकृषितवान् / विचरिकृषितवान् / विचर्कृषितवान् - विचरीकृषितवती / विचरिकृषितवती / विचर्कृषितवती
क्त
विचरीकृषितः / विचरिकृषितः / विचर्कृषितः - विचरीकृषिता / विचरिकृषिता / विचर्कृषिता
शतृँ
विचरीकृषन् / विचरिकृषन् / विचर्कृषन् - विचरीकृषती / विचरिकृषती / विचर्कृषती
क्यप्
विचरीकृष्यः / विचरिकृष्यः / विचर्कृष्यः - विचरीकृष्या / विचरिकृष्या / विचर्कृष्या
घञ्
विचरीकर्षः / विचरिकर्षः / विचर्कर्षः
विचरीकृषः / विचरिकृषः / विचर्कृषः - विचरीकृषा / विचरिकृषा / विचर्कृषा
विचरीकर्षा / विचरिकर्षा / विचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः