कृदन्तरूपाणि - वि + आङ् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याचरीकर्षणम् / व्याचरिकर्षणम् / व्याचर्कर्षणम्
अनीयर्
व्याचरीकर्षणीयः / व्याचरिकर्षणीयः / व्याचर्कर्षणीयः - व्याचरीकर्षणीया / व्याचरिकर्षणीया / व्याचर्कर्षणीया
ण्वुल्
व्याचरीकर्षकः / व्याचरिकर्षकः / व्याचर्कर्षकः - व्याचरीकर्षिका / व्याचरिकर्षिका / व्याचर्कर्षिका
तुमुँन्
व्याचरीकर्षितुम् / व्याचरिकर्षितुम् / व्याचर्कर्षितुम्
तव्य
व्याचरीकर्षितव्यः / व्याचरिकर्षितव्यः / व्याचर्कर्षितव्यः - व्याचरीकर्षितव्या / व्याचरिकर्षितव्या / व्याचर्कर्षितव्या
तृच्
व्याचरीकर्षिता / व्याचरिकर्षिता / व्याचर्कर्षिता - व्याचरीकर्षित्री / व्याचरिकर्षित्री / व्याचर्कर्षित्री
ल्यप्
व्याचरीकृष्य / व्याचरिकृष्य / व्याचर्कृष्य
क्तवतुँ
व्याचरीकृषितवान् / व्याचरिकृषितवान् / व्याचर्कृषितवान् - व्याचरीकृषितवती / व्याचरिकृषितवती / व्याचर्कृषितवती
क्त
व्याचरीकृषितः / व्याचरिकृषितः / व्याचर्कृषितः - व्याचरीकृषिता / व्याचरिकृषिता / व्याचर्कृषिता
शतृँ
व्याचरीकृषन् / व्याचरिकृषन् / व्याचर्कृषन् - व्याचरीकृषती / व्याचरिकृषती / व्याचर्कृषती
क्यप्
व्याचरीकृष्यः / व्याचरिकृष्यः / व्याचर्कृष्यः - व्याचरीकृष्या / व्याचरिकृष्या / व्याचर्कृष्या
घञ्
व्याचरीकर्षः / व्याचरिकर्षः / व्याचर्कर्षः
व्याचरीकृषः / व्याचरिकृषः / व्याचर्कृषः - व्याचरीकृषा / व्याचरिकृषा / व्याचर्कृषा
व्याचरीकर्षा / व्याचरिकर्षा / व्याचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः