कृदन्तरूपाणि - परि + आङ् + कृष् + णिच् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याकर्षणम्
अनीयर्
पर्याकर्षणीयः - पर्याकर्षणीया
ण्वुल्
पर्याकर्षकः - पर्याकर्षिका
तुमुँन्
पर्याकर्षयितुम्
तव्य
पर्याकर्षयितव्यः - पर्याकर्षयितव्या
तृच्
पर्याकर्षयिता - पर्याकर्षयित्री
ल्यप्
पर्याकर्ष्य
क्तवतुँ
पर्याकर्षितवान् - पर्याकर्षितवती
क्त
पर्याकर्षितः - पर्याकर्षिता
शतृँ
पर्याकर्षयन् - पर्याकर्षयन्ती
शानच्
पर्याकर्षयमाणः - पर्याकर्षयमाणा
यत्
पर्याकर्ष्यः - पर्याकर्ष्या
अच्
पर्याकर्षः - पर्याकर्षा
युच्
पर्याकर्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः