कृदन्तरूपाणि - आङ् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचरीकर्षणम् / आचरिकर्षणम् / आचर्कर्षणम्
अनीयर्
आचरीकर्षणीयः / आचरिकर्षणीयः / आचर्कर्षणीयः - आचरीकर्षणीया / आचरिकर्षणीया / आचर्कर्षणीया
ण्वुल्
आचरीकर्षकः / आचरिकर्षकः / आचर्कर्षकः - आचरीकर्षिका / आचरिकर्षिका / आचर्कर्षिका
तुमुँन्
आचरीकर्षितुम् / आचरिकर्षितुम् / आचर्कर्षितुम्
तव्य
आचरीकर्षितव्यः / आचरिकर्षितव्यः / आचर्कर्षितव्यः - आचरीकर्षितव्या / आचरिकर्षितव्या / आचर्कर्षितव्या
तृच्
आचरीकर्षिता / आचरिकर्षिता / आचर्कर्षिता - आचरीकर्षित्री / आचरिकर्षित्री / आचर्कर्षित्री
ल्यप्
आचरीकृष्य / आचरिकृष्य / आचर्कृष्य
क्तवतुँ
आचरीकृषितवान् / आचरिकृषितवान् / आचर्कृषितवान् - आचरीकृषितवती / आचरिकृषितवती / आचर्कृषितवती
क्त
आचरीकृषितः / आचरिकृषितः / आचर्कृषितः - आचरीकृषिता / आचरिकृषिता / आचर्कृषिता
शतृँ
आचरीकृषन् / आचरिकृषन् / आचर्कृषन् - आचरीकृषती / आचरिकृषती / आचर्कृषती
क्यप्
आचरीकृष्यः / आचरिकृष्यः / आचर्कृष्यः - आचरीकृष्या / आचरिकृष्या / आचर्कृष्या
घञ्
आचरीकर्षः / आचरिकर्षः / आचर्कर्षः
आचरीकृषः / आचरिकृषः / आचर्कृषः - आचरीकृषा / आचरिकृषा / आचर्कृषा
आचरीकर्षा / आचरिकर्षा / आचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः