कृदन्तरूपाणि - प्र + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचरीकर्षणम् / प्रचरिकर्षणम् / प्रचर्कर्षणम्
अनीयर्
प्रचरीकर्षणीयः / प्रचरिकर्षणीयः / प्रचर्कर्षणीयः - प्रचरीकर्षणीया / प्रचरिकर्षणीया / प्रचर्कर्षणीया
ण्वुल्
प्रचरीकर्षकः / प्रचरिकर्षकः / प्रचर्कर्षकः - प्रचरीकर्षिका / प्रचरिकर्षिका / प्रचर्कर्षिका
तुमुँन्
प्रचरीकर्षितुम् / प्रचरिकर्षितुम् / प्रचर्कर्षितुम्
तव्य
प्रचरीकर्षितव्यः / प्रचरिकर्षितव्यः / प्रचर्कर्षितव्यः - प्रचरीकर्षितव्या / प्रचरिकर्षितव्या / प्रचर्कर्षितव्या
तृच्
प्रचरीकर्षिता / प्रचरिकर्षिता / प्रचर्कर्षिता - प्रचरीकर्षित्री / प्रचरिकर्षित्री / प्रचर्कर्षित्री
ल्यप्
प्रचरीकृष्य / प्रचरिकृष्य / प्रचर्कृष्य
क्तवतुँ
प्रचरीकृषितवान् / प्रचरिकृषितवान् / प्रचर्कृषितवान् - प्रचरीकृषितवती / प्रचरिकृषितवती / प्रचर्कृषितवती
क्त
प्रचरीकृषितः / प्रचरिकृषितः / प्रचर्कृषितः - प्रचरीकृषिता / प्रचरिकृषिता / प्रचर्कृषिता
शतृँ
प्रचरीकृषन् / प्रचरिकृषन् / प्रचर्कृषन् - प्रचरीकृषती / प्रचरिकृषती / प्रचर्कृषती
क्यप्
प्रचरीकृष्यः / प्रचरिकृष्यः / प्रचर्कृष्यः - प्रचरीकृष्या / प्रचरिकृष्या / प्रचर्कृष्या
घञ्
प्रचरीकर्षः / प्रचरिकर्षः / प्रचर्कर्षः
प्रचरीकृषः / प्रचरिकृषः / प्रचर्कृषः - प्रचरीकृषा / प्रचरिकृषा / प्रचर्कृषा
प्रचरीकर्षा / प्रचरिकर्षा / प्रचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः