कृदन्तरूपाणि - अति + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचरीकर्षणम् / अतिचरिकर्षणम् / अतिचर्कर्षणम्
अनीयर्
अतिचरीकर्षणीयः / अतिचरिकर्षणीयः / अतिचर्कर्षणीयः - अतिचरीकर्षणीया / अतिचरिकर्षणीया / अतिचर्कर्षणीया
ण्वुल्
अतिचरीकर्षकः / अतिचरिकर्षकः / अतिचर्कर्षकः - अतिचरीकर्षिका / अतिचरिकर्षिका / अतिचर्कर्षिका
तुमुँन्
अतिचरीकर्षितुम् / अतिचरिकर्षितुम् / अतिचर्कर्षितुम्
तव्य
अतिचरीकर्षितव्यः / अतिचरिकर्षितव्यः / अतिचर्कर्षितव्यः - अतिचरीकर्षितव्या / अतिचरिकर्षितव्या / अतिचर्कर्षितव्या
तृच्
अतिचरीकर्षिता / अतिचरिकर्षिता / अतिचर्कर्षिता - अतिचरीकर्षित्री / अतिचरिकर्षित्री / अतिचर्कर्षित्री
ल्यप्
अतिचरीकृष्य / अतिचरिकृष्य / अतिचर्कृष्य
क्तवतुँ
अतिचरीकृषितवान् / अतिचरिकृषितवान् / अतिचर्कृषितवान् - अतिचरीकृषितवती / अतिचरिकृषितवती / अतिचर्कृषितवती
क्त
अतिचरीकृषितः / अतिचरिकृषितः / अतिचर्कृषितः - अतिचरीकृषिता / अतिचरिकृषिता / अतिचर्कृषिता
शतृँ
अतिचरीकृषन् / अतिचरिकृषन् / अतिचर्कृषन् - अतिचरीकृषती / अतिचरिकृषती / अतिचर्कृषती
क्यप्
अतिचरीकृष्यः / अतिचरिकृष्यः / अतिचर्कृष्यः - अतिचरीकृष्या / अतिचरिकृष्या / अतिचर्कृष्या
घञ्
अतिचरीकर्षः / अतिचरिकर्षः / अतिचर्कर्षः
अतिचरीकृषः / अतिचरिकृषः / अतिचर्कृषः - अतिचरीकृषा / अतिचरिकृषा / अतिचर्कृषा
अतिचरीकर्षा / अतिचरिकर्षा / अतिचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः