कृदन्तरूपाणि - परि + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचरीकर्षणम् / परिचरिकर्षणम् / परिचर्कर्षणम्
अनीयर्
परिचरीकर्षणीयः / परिचरिकर्षणीयः / परिचर्कर्षणीयः - परिचरीकर्षणीया / परिचरिकर्षणीया / परिचर्कर्षणीया
ण्वुल्
परिचरीकर्षकः / परिचरिकर्षकः / परिचर्कर्षकः - परिचरीकर्षिका / परिचरिकर्षिका / परिचर्कर्षिका
तुमुँन्
परिचरीकर्षितुम् / परिचरिकर्षितुम् / परिचर्कर्षितुम्
तव्य
परिचरीकर्षितव्यः / परिचरिकर्षितव्यः / परिचर्कर्षितव्यः - परिचरीकर्षितव्या / परिचरिकर्षितव्या / परिचर्कर्षितव्या
तृच्
परिचरीकर्षिता / परिचरिकर्षिता / परिचर्कर्षिता - परिचरीकर्षित्री / परिचरिकर्षित्री / परिचर्कर्षित्री
ल्यप्
परिचरीकृष्य / परिचरिकृष्य / परिचर्कृष्य
क्तवतुँ
परिचरीकृषितवान् / परिचरिकृषितवान् / परिचर्कृषितवान् - परिचरीकृषितवती / परिचरिकृषितवती / परिचर्कृषितवती
क्त
परिचरीकृषितः / परिचरिकृषितः / परिचर्कृषितः - परिचरीकृषिता / परिचरिकृषिता / परिचर्कृषिता
शतृँ
परिचरीकृषन् / परिचरिकृषन् / परिचर्कृषन् - परिचरीकृषती / परिचरिकृषती / परिचर्कृषती
क्यप्
परिचरीकृष्यः / परिचरिकृष्यः / परिचर्कृष्यः - परिचरीकृष्या / परिचरिकृष्या / परिचर्कृष्या
घञ्
परिचरीकर्षः / परिचरिकर्षः / परिचर्कर्षः
परिचरीकृषः / परिचरिकृषः / परिचर्कृषः - परिचरीकृषा / परिचरिकृषा / परिचर्कृषा
परिचरीकर्षा / परिचरिकर्षा / परिचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः