कृदन्तरूपाणि - उत् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चरीकर्षणम् / उच्चरिकर्षणम् / उच्चर्कर्षणम्
अनीयर्
उच्चरीकर्षणीयः / उच्चरिकर्षणीयः / उच्चर्कर्षणीयः - उच्चरीकर्षणीया / उच्चरिकर्षणीया / उच्चर्कर्षणीया
ण्वुल्
उच्चरीकर्षकः / उच्चरिकर्षकः / उच्चर्कर्षकः - उच्चरीकर्षिका / उच्चरिकर्षिका / उच्चर्कर्षिका
तुमुँन्
उच्चरीकर्षितुम् / उच्चरिकर्षितुम् / उच्चर्कर्षितुम्
तव्य
उच्चरीकर्षितव्यः / उच्चरिकर्षितव्यः / उच्चर्कर्षितव्यः - उच्चरीकर्षितव्या / उच्चरिकर्षितव्या / उच्चर्कर्षितव्या
तृच्
उच्चरीकर्षिता / उच्चरिकर्षिता / उच्चर्कर्षिता - उच्चरीकर्षित्री / उच्चरिकर्षित्री / उच्चर्कर्षित्री
ल्यप्
उच्चरीकृष्य / उच्चरिकृष्य / उच्चर्कृष्य
क्तवतुँ
उच्चरीकृषितवान् / उच्चरिकृषितवान् / उच्चर्कृषितवान् - उच्चरीकृषितवती / उच्चरिकृषितवती / उच्चर्कृषितवती
क्त
उच्चरीकृषितः / उच्चरिकृषितः / उच्चर्कृषितः - उच्चरीकृषिता / उच्चरिकृषिता / उच्चर्कृषिता
शतृँ
उच्चरीकृषन् / उच्चरिकृषन् / उच्चर्कृषन् - उच्चरीकृषती / उच्चरिकृषती / उच्चर्कृषती
क्यप्
उच्चरीकृष्यः / उच्चरिकृष्यः / उच्चर्कृष्यः - उच्चरीकृष्या / उच्चरिकृष्या / उच्चर्कृष्या
घञ्
उच्चरीकर्षः / उच्चरिकर्षः / उच्चर्कर्षः
उच्चरीकृषः / उच्चरिकृषः / उच्चर्कृषः - उच्चरीकृषा / उच्चरिकृषा / उच्चर्कृषा
उच्चरीकर्षा / उच्चरिकर्षा / उच्चर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः