कृदन्तरूपाणि - निर् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चरीकर्षणम् / निश्चरिकर्षणम् / निश्चर्कर्षणम्
अनीयर्
निश्चरीकर्षणीयः / निश्चरिकर्षणीयः / निश्चर्कर्षणीयः - निश्चरीकर्षणीया / निश्चरिकर्षणीया / निश्चर्कर्षणीया
ण्वुल्
निश्चरीकर्षकः / निश्चरिकर्षकः / निश्चर्कर्षकः - निश्चरीकर्षिका / निश्चरिकर्षिका / निश्चर्कर्षिका
तुमुँन्
निश्चरीकर्षितुम् / निश्चरिकर्षितुम् / निश्चर्कर्षितुम्
तव्य
निश्चरीकर्षितव्यः / निश्चरिकर्षितव्यः / निश्चर्कर्षितव्यः - निश्चरीकर्षितव्या / निश्चरिकर्षितव्या / निश्चर्कर्षितव्या
तृच्
निश्चरीकर्षिता / निश्चरिकर्षिता / निश्चर्कर्षिता - निश्चरीकर्षित्री / निश्चरिकर्षित्री / निश्चर्कर्षित्री
ल्यप्
निश्चरीकृष्य / निश्चरिकृष्य / निश्चर्कृष्य
क्तवतुँ
निश्चरीकृषितवान् / निश्चरिकृषितवान् / निश्चर्कृषितवान् - निश्चरीकृषितवती / निश्चरिकृषितवती / निश्चर्कृषितवती
क्त
निश्चरीकृषितः / निश्चरिकृषितः / निश्चर्कृषितः - निश्चरीकृषिता / निश्चरिकृषिता / निश्चर्कृषिता
शतृँ
निश्चरीकृषन् / निश्चरिकृषन् / निश्चर्कृषन् - निश्चरीकृषती / निश्चरिकृषती / निश्चर्कृषती
क्यप्
निश्चरीकृष्यः / निश्चरिकृष्यः / निश्चर्कृष्यः - निश्चरीकृष्या / निश्चरिकृष्या / निश्चर्कृष्या
घञ्
निश्चरीकर्षः / निश्चरिकर्षः / निश्चर्कर्षः
निश्चरीकृषः / निश्चरिकृषः / निश्चर्कृषः - निश्चरीकृषा / निश्चरिकृषा / निश्चर्कृषा
निश्चरीकर्षा / निश्चरिकर्षा / निश्चर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः